Declension table of ?purīṣin

Deva

MasculineSingularDualPlural
Nominativepurīṣī purīṣiṇau purīṣiṇaḥ
Vocativepurīṣin purīṣiṇau purīṣiṇaḥ
Accusativepurīṣiṇam purīṣiṇau purīṣiṇaḥ
Instrumentalpurīṣiṇā purīṣibhyām purīṣibhiḥ
Dativepurīṣiṇe purīṣibhyām purīṣibhyaḥ
Ablativepurīṣiṇaḥ purīṣibhyām purīṣibhyaḥ
Genitivepurīṣiṇaḥ purīṣiṇoḥ purīṣiṇām
Locativepurīṣiṇi purīṣiṇoḥ purīṣiṣu

Compound purīṣi -

Adverb -purīṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria