Declension table of ?purīṣiṇī

Deva

FeminineSingularDualPlural
Nominativepurīṣiṇī purīṣiṇyau purīṣiṇyaḥ
Vocativepurīṣiṇi purīṣiṇyau purīṣiṇyaḥ
Accusativepurīṣiṇīm purīṣiṇyau purīṣiṇīḥ
Instrumentalpurīṣiṇyā purīṣiṇībhyām purīṣiṇībhiḥ
Dativepurīṣiṇyai purīṣiṇībhyām purīṣiṇībhyaḥ
Ablativepurīṣiṇyāḥ purīṣiṇībhyām purīṣiṇībhyaḥ
Genitivepurīṣiṇyāḥ purīṣiṇyoḥ purīṣiṇīnām
Locativepurīṣiṇyām purīṣiṇyoḥ purīṣiṇīṣu

Compound purīṣiṇi - purīṣiṇī -

Adverb -purīṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria