Declension table of ?purīṣavirañjanīya

Deva

NeuterSingularDualPlural
Nominativepurīṣavirañjanīyam purīṣavirañjanīye purīṣavirañjanīyāni
Vocativepurīṣavirañjanīya purīṣavirañjanīye purīṣavirañjanīyāni
Accusativepurīṣavirañjanīyam purīṣavirañjanīye purīṣavirañjanīyāni
Instrumentalpurīṣavirañjanīyena purīṣavirañjanīyābhyām purīṣavirañjanīyaiḥ
Dativepurīṣavirañjanīyāya purīṣavirañjanīyābhyām purīṣavirañjanīyebhyaḥ
Ablativepurīṣavirañjanīyāt purīṣavirañjanīyābhyām purīṣavirañjanīyebhyaḥ
Genitivepurīṣavirañjanīyasya purīṣavirañjanīyayoḥ purīṣavirañjanīyānām
Locativepurīṣavirañjanīye purīṣavirañjanīyayoḥ purīṣavirañjanīyeṣu

Compound purīṣavirañjanīya -

Adverb -purīṣavirañjanīyam -purīṣavirañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria