Declension table of ?purīṣavatī

Deva

FeminineSingularDualPlural
Nominativepurīṣavatī purīṣavatyau purīṣavatyaḥ
Vocativepurīṣavati purīṣavatyau purīṣavatyaḥ
Accusativepurīṣavatīm purīṣavatyau purīṣavatīḥ
Instrumentalpurīṣavatyā purīṣavatībhyām purīṣavatībhiḥ
Dativepurīṣavatyai purīṣavatībhyām purīṣavatībhyaḥ
Ablativepurīṣavatyāḥ purīṣavatībhyām purīṣavatībhyaḥ
Genitivepurīṣavatyāḥ purīṣavatyoḥ purīṣavatīnām
Locativepurīṣavatyām purīṣavatyoḥ purīṣavatīṣu

Compound purīṣavati - purīṣavatī -

Adverb -purīṣavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria