Declension table of ?purīṣavāhaṇī

Deva

FeminineSingularDualPlural
Nominativepurīṣavāhaṇī purīṣavāhaṇyau purīṣavāhaṇyaḥ
Vocativepurīṣavāhaṇi purīṣavāhaṇyau purīṣavāhaṇyaḥ
Accusativepurīṣavāhaṇīm purīṣavāhaṇyau purīṣavāhaṇīḥ
Instrumentalpurīṣavāhaṇyā purīṣavāhaṇībhyām purīṣavāhaṇībhiḥ
Dativepurīṣavāhaṇyai purīṣavāhaṇībhyām purīṣavāhaṇībhyaḥ
Ablativepurīṣavāhaṇyāḥ purīṣavāhaṇībhyām purīṣavāhaṇībhyaḥ
Genitivepurīṣavāhaṇyāḥ purīṣavāhaṇyoḥ purīṣavāhaṇīnām
Locativepurīṣavāhaṇyām purīṣavāhaṇyoḥ purīṣavāhaṇīṣu

Compound purīṣavāhaṇi - purīṣavāhaṇī -

Adverb -purīṣavāhaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria