Declension table of ?purīṣavāhaṇa

Deva

NeuterSingularDualPlural
Nominativepurīṣavāhaṇam purīṣavāhaṇe purīṣavāhaṇāni
Vocativepurīṣavāhaṇa purīṣavāhaṇe purīṣavāhaṇāni
Accusativepurīṣavāhaṇam purīṣavāhaṇe purīṣavāhaṇāni
Instrumentalpurīṣavāhaṇena purīṣavāhaṇābhyām purīṣavāhaṇaiḥ
Dativepurīṣavāhaṇāya purīṣavāhaṇābhyām purīṣavāhaṇebhyaḥ
Ablativepurīṣavāhaṇāt purīṣavāhaṇābhyām purīṣavāhaṇebhyaḥ
Genitivepurīṣavāhaṇasya purīṣavāhaṇayoḥ purīṣavāhaṇānām
Locativepurīṣavāhaṇe purīṣavāhaṇayoḥ purīṣavāhaṇeṣu

Compound purīṣavāhaṇa -

Adverb -purīṣavāhaṇam -purīṣavāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria