Declension table of ?purīṣasaṅgrahaṇīyā

Deva

FeminineSingularDualPlural
Nominativepurīṣasaṅgrahaṇīyā purīṣasaṅgrahaṇīye purīṣasaṅgrahaṇīyāḥ
Vocativepurīṣasaṅgrahaṇīye purīṣasaṅgrahaṇīye purīṣasaṅgrahaṇīyāḥ
Accusativepurīṣasaṅgrahaṇīyām purīṣasaṅgrahaṇīye purīṣasaṅgrahaṇīyāḥ
Instrumentalpurīṣasaṅgrahaṇīyayā purīṣasaṅgrahaṇīyābhyām purīṣasaṅgrahaṇīyābhiḥ
Dativepurīṣasaṅgrahaṇīyāyai purīṣasaṅgrahaṇīyābhyām purīṣasaṅgrahaṇīyābhyaḥ
Ablativepurīṣasaṅgrahaṇīyāyāḥ purīṣasaṅgrahaṇīyābhyām purīṣasaṅgrahaṇīyābhyaḥ
Genitivepurīṣasaṅgrahaṇīyāyāḥ purīṣasaṅgrahaṇīyayoḥ purīṣasaṅgrahaṇīyānām
Locativepurīṣasaṅgrahaṇīyāyām purīṣasaṅgrahaṇīyayoḥ purīṣasaṅgrahaṇīyāsu

Adverb -purīṣasaṅgrahaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria