Declension table of ?purīṣasaṅgrahaṇīya

Deva

NeuterSingularDualPlural
Nominativepurīṣasaṅgrahaṇīyam purīṣasaṅgrahaṇīye purīṣasaṅgrahaṇīyāni
Vocativepurīṣasaṅgrahaṇīya purīṣasaṅgrahaṇīye purīṣasaṅgrahaṇīyāni
Accusativepurīṣasaṅgrahaṇīyam purīṣasaṅgrahaṇīye purīṣasaṅgrahaṇīyāni
Instrumentalpurīṣasaṅgrahaṇīyena purīṣasaṅgrahaṇīyābhyām purīṣasaṅgrahaṇīyaiḥ
Dativepurīṣasaṅgrahaṇīyāya purīṣasaṅgrahaṇīyābhyām purīṣasaṅgrahaṇīyebhyaḥ
Ablativepurīṣasaṅgrahaṇīyāt purīṣasaṅgrahaṇīyābhyām purīṣasaṅgrahaṇīyebhyaḥ
Genitivepurīṣasaṅgrahaṇīyasya purīṣasaṅgrahaṇīyayoḥ purīṣasaṅgrahaṇīyānām
Locativepurīṣasaṅgrahaṇīye purīṣasaṅgrahaṇīyayoḥ purīṣasaṅgrahaṇīyeṣu

Compound purīṣasaṅgrahaṇīya -

Adverb -purīṣasaṅgrahaṇīyam -purīṣasaṅgrahaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria