Declension table of ?purīṣapada

Deva

NeuterSingularDualPlural
Nominativepurīṣapadam purīṣapade purīṣapadāni
Vocativepurīṣapada purīṣapade purīṣapadāni
Accusativepurīṣapadam purīṣapade purīṣapadāni
Instrumentalpurīṣapadena purīṣapadābhyām purīṣapadaiḥ
Dativepurīṣapadāya purīṣapadābhyām purīṣapadebhyaḥ
Ablativepurīṣapadāt purīṣapadābhyām purīṣapadebhyaḥ
Genitivepurīṣapadasya purīṣapadayoḥ purīṣapadānām
Locativepurīṣapade purīṣapadayoḥ purīṣapadeṣu

Compound purīṣapada -

Adverb -purīṣapadam -purīṣapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria