Declension table of ?purīṣanigrahaṇā

Deva

FeminineSingularDualPlural
Nominativepurīṣanigrahaṇā purīṣanigrahaṇe purīṣanigrahaṇāḥ
Vocativepurīṣanigrahaṇe purīṣanigrahaṇe purīṣanigrahaṇāḥ
Accusativepurīṣanigrahaṇām purīṣanigrahaṇe purīṣanigrahaṇāḥ
Instrumentalpurīṣanigrahaṇayā purīṣanigrahaṇābhyām purīṣanigrahaṇābhiḥ
Dativepurīṣanigrahaṇāyai purīṣanigrahaṇābhyām purīṣanigrahaṇābhyaḥ
Ablativepurīṣanigrahaṇāyāḥ purīṣanigrahaṇābhyām purīṣanigrahaṇābhyaḥ
Genitivepurīṣanigrahaṇāyāḥ purīṣanigrahaṇayoḥ purīṣanigrahaṇānām
Locativepurīṣanigrahaṇāyām purīṣanigrahaṇayoḥ purīṣanigrahaṇāsu

Adverb -purīṣanigrahaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria