Declension table of ?purīṣamūtrapratighāta

Deva

MasculineSingularDualPlural
Nominativepurīṣamūtrapratighātaḥ purīṣamūtrapratighātau purīṣamūtrapratighātāḥ
Vocativepurīṣamūtrapratighāta purīṣamūtrapratighātau purīṣamūtrapratighātāḥ
Accusativepurīṣamūtrapratighātam purīṣamūtrapratighātau purīṣamūtrapratighātān
Instrumentalpurīṣamūtrapratighātena purīṣamūtrapratighātābhyām purīṣamūtrapratighātaiḥ purīṣamūtrapratighātebhiḥ
Dativepurīṣamūtrapratighātāya purīṣamūtrapratighātābhyām purīṣamūtrapratighātebhyaḥ
Ablativepurīṣamūtrapratighātāt purīṣamūtrapratighātābhyām purīṣamūtrapratighātebhyaḥ
Genitivepurīṣamūtrapratighātasya purīṣamūtrapratighātayoḥ purīṣamūtrapratighātānām
Locativepurīṣamūtrapratighāte purīṣamūtrapratighātayoḥ purīṣamūtrapratighāteṣu

Compound purīṣamūtrapratighāta -

Adverb -purīṣamūtrapratighātam -purīṣamūtrapratighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria