Declension table of ?purīṣama

Deva

MasculineSingularDualPlural
Nominativepurīṣamaḥ purīṣamau purīṣamāḥ
Vocativepurīṣama purīṣamau purīṣamāḥ
Accusativepurīṣamam purīṣamau purīṣamān
Instrumentalpurīṣameṇa purīṣamābhyām purīṣamaiḥ purīṣamebhiḥ
Dativepurīṣamāya purīṣamābhyām purīṣamebhyaḥ
Ablativepurīṣamāt purīṣamābhyām purīṣamebhyaḥ
Genitivepurīṣamasya purīṣamayoḥ purīṣamāṇām
Locativepurīṣame purīṣamayoḥ purīṣameṣu

Compound purīṣama -

Adverb -purīṣamam -purīṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria