Declension table of ?purīṣabhedin

Deva

NeuterSingularDualPlural
Nominativepurīṣabhedi purīṣabhedinī purīṣabhedīni
Vocativepurīṣabhedin purīṣabhedi purīṣabhedinī purīṣabhedīni
Accusativepurīṣabhedi purīṣabhedinī purīṣabhedīni
Instrumentalpurīṣabhedinā purīṣabhedibhyām purīṣabhedibhiḥ
Dativepurīṣabhedine purīṣabhedibhyām purīṣabhedibhyaḥ
Ablativepurīṣabhedinaḥ purīṣabhedibhyām purīṣabhedibhyaḥ
Genitivepurīṣabhedinaḥ purīṣabhedinoḥ purīṣabhedinām
Locativepurīṣabhedini purīṣabhedinoḥ purīṣabhediṣu

Compound purīṣabhedi -

Adverb -purīṣabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria