Declension table of ?purīṣabhedin

Deva

MasculineSingularDualPlural
Nominativepurīṣabhedī purīṣabhedinau purīṣabhedinaḥ
Vocativepurīṣabhedin purīṣabhedinau purīṣabhedinaḥ
Accusativepurīṣabhedinam purīṣabhedinau purīṣabhedinaḥ
Instrumentalpurīṣabhedinā purīṣabhedibhyām purīṣabhedibhiḥ
Dativepurīṣabhedine purīṣabhedibhyām purīṣabhedibhyaḥ
Ablativepurīṣabhedinaḥ purīṣabhedibhyām purīṣabhedibhyaḥ
Genitivepurīṣabhedinaḥ purīṣabhedinoḥ purīṣabhedinām
Locativepurīṣabhedini purīṣabhedinoḥ purīṣabhediṣu

Compound purīṣabhedi -

Adverb -purīṣabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria