Declension table of ?purīṣaṇa

Deva

NeuterSingularDualPlural
Nominativepurīṣaṇam purīṣaṇe purīṣaṇāni
Vocativepurīṣaṇa purīṣaṇe purīṣaṇāni
Accusativepurīṣaṇam purīṣaṇe purīṣaṇāni
Instrumentalpurīṣaṇena purīṣaṇābhyām purīṣaṇaiḥ
Dativepurīṣaṇāya purīṣaṇābhyām purīṣaṇebhyaḥ
Ablativepurīṣaṇāt purīṣaṇābhyām purīṣaṇebhyaḥ
Genitivepurīṣaṇasya purīṣaṇayoḥ purīṣaṇānām
Locativepurīṣaṇe purīṣaṇayoḥ purīṣaṇeṣu

Compound purīṣaṇa -

Adverb -purīṣaṇam -purīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria