Declension table of ?puraścaryārasāmbudhi

Deva

MasculineSingularDualPlural
Nominativepuraścaryārasāmbudhiḥ puraścaryārasāmbudhī puraścaryārasāmbudhayaḥ
Vocativepuraścaryārasāmbudhe puraścaryārasāmbudhī puraścaryārasāmbudhayaḥ
Accusativepuraścaryārasāmbudhim puraścaryārasāmbudhī puraścaryārasāmbudhīn
Instrumentalpuraścaryārasāmbudhinā puraścaryārasāmbudhibhyām puraścaryārasāmbudhibhiḥ
Dativepuraścaryārasāmbudhaye puraścaryārasāmbudhibhyām puraścaryārasāmbudhibhyaḥ
Ablativepuraścaryārasāmbudheḥ puraścaryārasāmbudhibhyām puraścaryārasāmbudhibhyaḥ
Genitivepuraścaryārasāmbudheḥ puraścaryārasāmbudhyoḥ puraścaryārasāmbudhīnām
Locativepuraścaryārasāmbudhau puraścaryārasāmbudhyoḥ puraścaryārasāmbudhiṣu

Compound puraścaryārasāmbudhi -

Adverb -puraścaryārasāmbudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria