Declension table of ?puraścaraṇaviveka

Deva

MasculineSingularDualPlural
Nominativepuraścaraṇavivekaḥ puraścaraṇavivekau puraścaraṇavivekāḥ
Vocativepuraścaraṇaviveka puraścaraṇavivekau puraścaraṇavivekāḥ
Accusativepuraścaraṇavivekam puraścaraṇavivekau puraścaraṇavivekān
Instrumentalpuraścaraṇavivekena puraścaraṇavivekābhyām puraścaraṇavivekaiḥ puraścaraṇavivekebhiḥ
Dativepuraścaraṇavivekāya puraścaraṇavivekābhyām puraścaraṇavivekebhyaḥ
Ablativepuraścaraṇavivekāt puraścaraṇavivekābhyām puraścaraṇavivekebhyaḥ
Genitivepuraścaraṇavivekasya puraścaraṇavivekayoḥ puraścaraṇavivekānām
Locativepuraścaraṇaviveke puraścaraṇavivekayoḥ puraścaraṇavivekeṣu

Compound puraścaraṇaviveka -

Adverb -puraścaraṇavivekam -puraścaraṇavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria