Declension table of ?puraścaraṇavidhi

Deva

MasculineSingularDualPlural
Nominativepuraścaraṇavidhiḥ puraścaraṇavidhī puraścaraṇavidhayaḥ
Vocativepuraścaraṇavidhe puraścaraṇavidhī puraścaraṇavidhayaḥ
Accusativepuraścaraṇavidhim puraścaraṇavidhī puraścaraṇavidhīn
Instrumentalpuraścaraṇavidhinā puraścaraṇavidhibhyām puraścaraṇavidhibhiḥ
Dativepuraścaraṇavidhaye puraścaraṇavidhibhyām puraścaraṇavidhibhyaḥ
Ablativepuraścaraṇavidheḥ puraścaraṇavidhibhyām puraścaraṇavidhibhyaḥ
Genitivepuraścaraṇavidheḥ puraścaraṇavidhyoḥ puraścaraṇavidhīnām
Locativepuraścaraṇavidhau puraścaraṇavidhyoḥ puraścaraṇavidhiṣu

Compound puraścaraṇavidhi -

Adverb -puraścaraṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria