Declension table of ?puraścaraṇarasollāsa

Deva

MasculineSingularDualPlural
Nominativepuraścaraṇarasollāsaḥ puraścaraṇarasollāsau puraścaraṇarasollāsāḥ
Vocativepuraścaraṇarasollāsa puraścaraṇarasollāsau puraścaraṇarasollāsāḥ
Accusativepuraścaraṇarasollāsam puraścaraṇarasollāsau puraścaraṇarasollāsān
Instrumentalpuraścaraṇarasollāsena puraścaraṇarasollāsābhyām puraścaraṇarasollāsaiḥ puraścaraṇarasollāsebhiḥ
Dativepuraścaraṇarasollāsāya puraścaraṇarasollāsābhyām puraścaraṇarasollāsebhyaḥ
Ablativepuraścaraṇarasollāsāt puraścaraṇarasollāsābhyām puraścaraṇarasollāsebhyaḥ
Genitivepuraścaraṇarasollāsasya puraścaraṇarasollāsayoḥ puraścaraṇarasollāsānām
Locativepuraścaraṇarasollāse puraścaraṇarasollāsayoḥ puraścaraṇarasollāseṣu

Compound puraścaraṇarasollāsa -

Adverb -puraścaraṇarasollāsam -puraścaraṇarasollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria