Declension table of ?puraścaraṇaprapañca

Deva

MasculineSingularDualPlural
Nominativepuraścaraṇaprapañcaḥ puraścaraṇaprapañcau puraścaraṇaprapañcāḥ
Vocativepuraścaraṇaprapañca puraścaraṇaprapañcau puraścaraṇaprapañcāḥ
Accusativepuraścaraṇaprapañcam puraścaraṇaprapañcau puraścaraṇaprapañcān
Instrumentalpuraścaraṇaprapañcena puraścaraṇaprapañcābhyām puraścaraṇaprapañcaiḥ puraścaraṇaprapañcebhiḥ
Dativepuraścaraṇaprapañcāya puraścaraṇaprapañcābhyām puraścaraṇaprapañcebhyaḥ
Ablativepuraścaraṇaprapañcāt puraścaraṇaprapañcābhyām puraścaraṇaprapañcebhyaḥ
Genitivepuraścaraṇaprapañcasya puraścaraṇaprapañcayoḥ puraścaraṇaprapañcānām
Locativepuraścaraṇaprapañce puraścaraṇaprapañcayoḥ puraścaraṇaprapañceṣu

Compound puraścaraṇaprapañca -

Adverb -puraścaraṇaprapañcam -puraścaraṇaprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria