Declension table of ?puraścaraṇapaddhatimālā

Deva

FeminineSingularDualPlural
Nominativepuraścaraṇapaddhatimālā puraścaraṇapaddhatimāle puraścaraṇapaddhatimālāḥ
Vocativepuraścaraṇapaddhatimāle puraścaraṇapaddhatimāle puraścaraṇapaddhatimālāḥ
Accusativepuraścaraṇapaddhatimālām puraścaraṇapaddhatimāle puraścaraṇapaddhatimālāḥ
Instrumentalpuraścaraṇapaddhatimālayā puraścaraṇapaddhatimālābhyām puraścaraṇapaddhatimālābhiḥ
Dativepuraścaraṇapaddhatimālāyai puraścaraṇapaddhatimālābhyām puraścaraṇapaddhatimālābhyaḥ
Ablativepuraścaraṇapaddhatimālāyāḥ puraścaraṇapaddhatimālābhyām puraścaraṇapaddhatimālābhyaḥ
Genitivepuraścaraṇapaddhatimālāyāḥ puraścaraṇapaddhatimālayoḥ puraścaraṇapaddhatimālānām
Locativepuraścaraṇapaddhatimālāyām puraścaraṇapaddhatimālayoḥ puraścaraṇapaddhatimālāsu

Adverb -puraścaraṇapaddhatimālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria