Declension table of ?puraścaraṇapaddhati

Deva

FeminineSingularDualPlural
Nominativepuraścaraṇapaddhatiḥ puraścaraṇapaddhatī puraścaraṇapaddhatayaḥ
Vocativepuraścaraṇapaddhate puraścaraṇapaddhatī puraścaraṇapaddhatayaḥ
Accusativepuraścaraṇapaddhatim puraścaraṇapaddhatī puraścaraṇapaddhatīḥ
Instrumentalpuraścaraṇapaddhatyā puraścaraṇapaddhatibhyām puraścaraṇapaddhatibhiḥ
Dativepuraścaraṇapaddhatyai puraścaraṇapaddhataye puraścaraṇapaddhatibhyām puraścaraṇapaddhatibhyaḥ
Ablativepuraścaraṇapaddhatyāḥ puraścaraṇapaddhateḥ puraścaraṇapaddhatibhyām puraścaraṇapaddhatibhyaḥ
Genitivepuraścaraṇapaddhatyāḥ puraścaraṇapaddhateḥ puraścaraṇapaddhatyoḥ puraścaraṇapaddhatīnām
Locativepuraścaraṇapaddhatyām puraścaraṇapaddhatau puraścaraṇapaddhatyoḥ puraścaraṇapaddhatiṣu

Compound puraścaraṇapaddhati -

Adverb -puraścaraṇapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria