Declension table of ?puraścaraṇadīpikā

Deva

FeminineSingularDualPlural
Nominativepuraścaraṇadīpikā puraścaraṇadīpike puraścaraṇadīpikāḥ
Vocativepuraścaraṇadīpike puraścaraṇadīpike puraścaraṇadīpikāḥ
Accusativepuraścaraṇadīpikām puraścaraṇadīpike puraścaraṇadīpikāḥ
Instrumentalpuraścaraṇadīpikayā puraścaraṇadīpikābhyām puraścaraṇadīpikābhiḥ
Dativepuraścaraṇadīpikāyai puraścaraṇadīpikābhyām puraścaraṇadīpikābhyaḥ
Ablativepuraścaraṇadīpikāyāḥ puraścaraṇadīpikābhyām puraścaraṇadīpikābhyaḥ
Genitivepuraścaraṇadīpikāyāḥ puraścaraṇadīpikayoḥ puraścaraṇadīpikānām
Locativepuraścaraṇadīpikāyām puraścaraṇadīpikayoḥ puraścaraṇadīpikāsu

Adverb -puraścaraṇadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria