Declension table of ?puraścaraṇacandrikā

Deva

FeminineSingularDualPlural
Nominativepuraścaraṇacandrikā puraścaraṇacandrike puraścaraṇacandrikāḥ
Vocativepuraścaraṇacandrike puraścaraṇacandrike puraścaraṇacandrikāḥ
Accusativepuraścaraṇacandrikām puraścaraṇacandrike puraścaraṇacandrikāḥ
Instrumentalpuraścaraṇacandrikayā puraścaraṇacandrikābhyām puraścaraṇacandrikābhiḥ
Dativepuraścaraṇacandrikāyai puraścaraṇacandrikābhyām puraścaraṇacandrikābhyaḥ
Ablativepuraścaraṇacandrikāyāḥ puraścaraṇacandrikābhyām puraścaraṇacandrikābhyaḥ
Genitivepuraścaraṇacandrikāyāḥ puraścaraṇacandrikayoḥ puraścaraṇacandrikāṇām
Locativepuraścaraṇacandrikāyām puraścaraṇacandrikayoḥ puraścaraṇacandrikāsu

Adverb -puraścaraṇacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria