Declension table of ?puravāstu

Deva

NeuterSingularDualPlural
Nominativepuravāstu puravāstunī puravāstūni
Vocativepuravāstu puravāstunī puravāstūni
Accusativepuravāstu puravāstunī puravāstūni
Instrumentalpuravāstunā puravāstubhyām puravāstubhiḥ
Dativepuravāstune puravāstubhyām puravāstubhyaḥ
Ablativepuravāstunaḥ puravāstubhyām puravāstubhyaḥ
Genitivepuravāstunaḥ puravāstunoḥ puravāstūnām
Locativepuravāstuni puravāstunoḥ puravāstuṣu

Compound puravāstu -

Adverb -puravāstu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria