Declension table of ?purastāttiryakpramāṇa

Deva

NeuterSingularDualPlural
Nominativepurastāttiryakpramāṇam purastāttiryakpramāṇe purastāttiryakpramāṇāni
Vocativepurastāttiryakpramāṇa purastāttiryakpramāṇe purastāttiryakpramāṇāni
Accusativepurastāttiryakpramāṇam purastāttiryakpramāṇe purastāttiryakpramāṇāni
Instrumentalpurastāttiryakpramāṇena purastāttiryakpramāṇābhyām purastāttiryakpramāṇaiḥ
Dativepurastāttiryakpramāṇāya purastāttiryakpramāṇābhyām purastāttiryakpramāṇebhyaḥ
Ablativepurastāttiryakpramāṇāt purastāttiryakpramāṇābhyām purastāttiryakpramāṇebhyaḥ
Genitivepurastāttiryakpramāṇasya purastāttiryakpramāṇayoḥ purastāttiryakpramāṇānām
Locativepurastāttiryakpramāṇe purastāttiryakpramāṇayoḥ purastāttiryakpramāṇeṣu

Compound purastāttiryakpramāṇa -

Adverb -purastāttiryakpramāṇam -purastāttiryakpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria