Declension table of ?purastātstobha

Deva

NeuterSingularDualPlural
Nominativepurastātstobham purastātstobhe purastātstobhāni
Vocativepurastātstobha purastātstobhe purastātstobhāni
Accusativepurastātstobham purastātstobhe purastātstobhāni
Instrumentalpurastātstobhena purastātstobhābhyām purastātstobhaiḥ
Dativepurastātstobhāya purastātstobhābhyām purastātstobhebhyaḥ
Ablativepurastātstobhāt purastātstobhābhyām purastātstobhebhyaḥ
Genitivepurastātstobhasya purastātstobhayoḥ purastātstobhānām
Locativepurastātstobhe purastātstobhayoḥ purastātstobheṣu

Compound purastātstobha -

Adverb -purastātstobham -purastātstobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria