Declension table of ?purastātstobha

Deva

MasculineSingularDualPlural
Nominativepurastātstobhaḥ purastātstobhau purastātstobhāḥ
Vocativepurastātstobha purastātstobhau purastātstobhāḥ
Accusativepurastātstobham purastātstobhau purastātstobhān
Instrumentalpurastātstobhena purastātstobhābhyām purastātstobhaiḥ purastātstobhebhiḥ
Dativepurastātstobhāya purastātstobhābhyām purastātstobhebhyaḥ
Ablativepurastātstobhāt purastātstobhābhyām purastātstobhebhyaḥ
Genitivepurastātstobhasya purastātstobhayoḥ purastātstobhānām
Locativepurastātstobhe purastātstobhayoḥ purastātstobheṣu

Compound purastātstobha -

Adverb -purastātstobham -purastātstobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria