Declension table of ?purastātpṛṣṭhya

Deva

NeuterSingularDualPlural
Nominativepurastātpṛṣṭhyam purastātpṛṣṭhye purastātpṛṣṭhyāni
Vocativepurastātpṛṣṭhya purastātpṛṣṭhye purastātpṛṣṭhyāni
Accusativepurastātpṛṣṭhyam purastātpṛṣṭhye purastātpṛṣṭhyāni
Instrumentalpurastātpṛṣṭhyena purastātpṛṣṭhyābhyām purastātpṛṣṭhyaiḥ
Dativepurastātpṛṣṭhyāya purastātpṛṣṭhyābhyām purastātpṛṣṭhyebhyaḥ
Ablativepurastātpṛṣṭhyāt purastātpṛṣṭhyābhyām purastātpṛṣṭhyebhyaḥ
Genitivepurastātpṛṣṭhyasya purastātpṛṣṭhyayoḥ purastātpṛṣṭhyānām
Locativepurastātpṛṣṭhye purastātpṛṣṭhyayoḥ purastātpṛṣṭhyeṣu

Compound purastātpṛṣṭhya -

Adverb -purastātpṛṣṭhyam -purastātpṛṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria