Declension table of ?purastānmukha

Deva

NeuterSingularDualPlural
Nominativepurastānmukham purastānmukhe purastānmukhāni
Vocativepurastānmukha purastānmukhe purastānmukhāni
Accusativepurastānmukham purastānmukhe purastānmukhāni
Instrumentalpurastānmukhena purastānmukhābhyām purastānmukhaiḥ
Dativepurastānmukhāya purastānmukhābhyām purastānmukhebhyaḥ
Ablativepurastānmukhāt purastānmukhābhyām purastānmukhebhyaḥ
Genitivepurastānmukhasya purastānmukhayoḥ purastānmukhānām
Locativepurastānmukhe purastānmukhayoḥ purastānmukheṣu

Compound purastānmukha -

Adverb -purastānmukham -purastānmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria