Declension table of ?purastāllakṣmaṇā

Deva

FeminineSingularDualPlural
Nominativepurastāllakṣmaṇā purastāllakṣmaṇe purastāllakṣmaṇāḥ
Vocativepurastāllakṣmaṇe purastāllakṣmaṇe purastāllakṣmaṇāḥ
Accusativepurastāllakṣmaṇām purastāllakṣmaṇe purastāllakṣmaṇāḥ
Instrumentalpurastāllakṣmaṇayā purastāllakṣmaṇābhyām purastāllakṣmaṇābhiḥ
Dativepurastāllakṣmaṇāyai purastāllakṣmaṇābhyām purastāllakṣmaṇābhyaḥ
Ablativepurastāllakṣmaṇāyāḥ purastāllakṣmaṇābhyām purastāllakṣmaṇābhyaḥ
Genitivepurastāllakṣmaṇāyāḥ purastāllakṣmaṇayoḥ purastāllakṣmaṇānām
Locativepurastāllakṣmaṇāyām purastāllakṣmaṇayoḥ purastāllakṣmaṇāsu

Adverb -purastāllakṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria