Declension table of ?purastāllakṣaṇā

Deva

FeminineSingularDualPlural
Nominativepurastāllakṣaṇā purastāllakṣaṇe purastāllakṣaṇāḥ
Vocativepurastāllakṣaṇe purastāllakṣaṇe purastāllakṣaṇāḥ
Accusativepurastāllakṣaṇām purastāllakṣaṇe purastāllakṣaṇāḥ
Instrumentalpurastāllakṣaṇayā purastāllakṣaṇābhyām purastāllakṣaṇābhiḥ
Dativepurastāllakṣaṇāyai purastāllakṣaṇābhyām purastāllakṣaṇābhyaḥ
Ablativepurastāllakṣaṇāyāḥ purastāllakṣaṇābhyām purastāllakṣaṇābhyaḥ
Genitivepurastāllakṣaṇāyāḥ purastāllakṣaṇayoḥ purastāllakṣaṇānām
Locativepurastāllakṣaṇāyām purastāllakṣaṇayoḥ purastāllakṣaṇāsu

Adverb -purastāllakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria