Declension table of ?purastāllakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepurastāllakṣaṇam purastāllakṣaṇe purastāllakṣaṇāni
Vocativepurastāllakṣaṇa purastāllakṣaṇe purastāllakṣaṇāni
Accusativepurastāllakṣaṇam purastāllakṣaṇe purastāllakṣaṇāni
Instrumentalpurastāllakṣaṇena purastāllakṣaṇābhyām purastāllakṣaṇaiḥ
Dativepurastāllakṣaṇāya purastāllakṣaṇābhyām purastāllakṣaṇebhyaḥ
Ablativepurastāllakṣaṇāt purastāllakṣaṇābhyām purastāllakṣaṇebhyaḥ
Genitivepurastāllakṣaṇasya purastāllakṣaṇayoḥ purastāllakṣaṇānām
Locativepurastāllakṣaṇe purastāllakṣaṇayoḥ purastāllakṣaṇeṣu

Compound purastāllakṣaṇa -

Adverb -purastāllakṣaṇam -purastāllakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria