Declension table of ?purastājjyotis

Deva

NeuterSingularDualPlural
Nominativepurastājjyotiḥ purastājjyotiṣī purastājjyotīṃṣi
Vocativepurastājjyotiḥ purastājjyotiṣī purastājjyotīṃṣi
Accusativepurastājjyotiḥ purastājjyotiṣī purastājjyotīṃṣi
Instrumentalpurastājjyotiṣā purastājjyotirbhyām purastājjyotirbhiḥ
Dativepurastājjyotiṣe purastājjyotirbhyām purastājjyotirbhyaḥ
Ablativepurastājjyotiṣaḥ purastājjyotirbhyām purastājjyotirbhyaḥ
Genitivepurastājjyotiṣaḥ purastājjyotiṣoḥ purastājjyotiṣām
Locativepurastājjyotiṣi purastājjyotiṣoḥ purastājjyotiḥṣu

Compound purastājjyotis -

Adverb -purastājjyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria