Declension table of ?purastājjyotiṣmatī

Deva

FeminineSingularDualPlural
Nominativepurastājjyotiṣmatī purastājjyotiṣmatyau purastājjyotiṣmatyaḥ
Vocativepurastājjyotiṣmati purastājjyotiṣmatyau purastājjyotiṣmatyaḥ
Accusativepurastājjyotiṣmatīm purastājjyotiṣmatyau purastājjyotiṣmatīḥ
Instrumentalpurastājjyotiṣmatyā purastājjyotiṣmatībhyām purastājjyotiṣmatībhiḥ
Dativepurastājjyotiṣmatyai purastājjyotiṣmatībhyām purastājjyotiṣmatībhyaḥ
Ablativepurastājjyotiṣmatyāḥ purastājjyotiṣmatībhyām purastājjyotiṣmatībhyaḥ
Genitivepurastājjyotiṣmatyāḥ purastājjyotiṣmatyoḥ purastājjyotiṣmatīnām
Locativepurastājjyotiṣmatyām purastājjyotiṣmatyoḥ purastājjyotiṣmatīṣu

Compound purastājjyotiṣmati - purastājjyotiṣmatī -

Adverb -purastājjyotiṣmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria