Declension table of ?purastādvadana

Deva

NeuterSingularDualPlural
Nominativepurastādvadanam purastādvadane purastādvadanāni
Vocativepurastādvadana purastādvadane purastādvadanāni
Accusativepurastādvadanam purastādvadane purastādvadanāni
Instrumentalpurastādvadanena purastādvadanābhyām purastādvadanaiḥ
Dativepurastādvadanāya purastādvadanābhyām purastādvadanebhyaḥ
Ablativepurastādvadanāt purastādvadanābhyām purastādvadanebhyaḥ
Genitivepurastādvadanasya purastādvadanayoḥ purastādvadanānām
Locativepurastādvadane purastādvadanayoḥ purastādvadaneṣu

Compound purastādvadana -

Adverb -purastādvadanam -purastādvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria