Declension table of ?purastādupayāma

Deva

NeuterSingularDualPlural
Nominativepurastādupayāmam purastādupayāme purastādupayāmāni
Vocativepurastādupayāma purastādupayāme purastādupayāmāni
Accusativepurastādupayāmam purastādupayāme purastādupayāmāni
Instrumentalpurastādupayāmena purastādupayāmābhyām purastādupayāmaiḥ
Dativepurastādupayāmāya purastādupayāmābhyām purastādupayāmebhyaḥ
Ablativepurastādupayāmāt purastādupayāmābhyām purastādupayāmebhyaḥ
Genitivepurastādupayāmasya purastādupayāmayoḥ purastādupayāmānām
Locativepurastādupayāme purastādupayāmayoḥ purastādupayāmeṣu

Compound purastādupayāma -

Adverb -purastādupayāmam -purastādupayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria