Declension table of ?purastādgranthi

Deva

NeuterSingularDualPlural
Nominativepurastādgranthi purastādgranthinī purastādgranthīni
Vocativepurastādgranthi purastādgranthinī purastādgranthīni
Accusativepurastādgranthi purastādgranthinī purastādgranthīni
Instrumentalpurastādgranthinā purastādgranthibhyām purastādgranthibhiḥ
Dativepurastādgranthine purastādgranthibhyām purastādgranthibhyaḥ
Ablativepurastādgranthinaḥ purastādgranthibhyām purastādgranthibhyaḥ
Genitivepurastādgranthinaḥ purastādgranthinoḥ purastādgranthīnām
Locativepurastādgranthini purastādgranthinoḥ purastādgranthiṣu

Compound purastādgranthi -

Adverb -purastādgranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria