Declension table of ?purastāddhomavat

Deva

NeuterSingularDualPlural
Nominativepurastāddhomavat purastāddhomavantī purastāddhomavatī purastāddhomavanti
Vocativepurastāddhomavat purastāddhomavantī purastāddhomavatī purastāddhomavanti
Accusativepurastāddhomavat purastāddhomavantī purastāddhomavatī purastāddhomavanti
Instrumentalpurastāddhomavatā purastāddhomavadbhyām purastāddhomavadbhiḥ
Dativepurastāddhomavate purastāddhomavadbhyām purastāddhomavadbhyaḥ
Ablativepurastāddhomavataḥ purastāddhomavadbhyām purastāddhomavadbhyaḥ
Genitivepurastāddhomavataḥ purastāddhomavatoḥ purastāddhomavatām
Locativepurastāddhomavati purastāddhomavatoḥ purastāddhomavatsu

Adverb -purastāddhomavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria