Declension table of ?purastāddhomabhājā

Deva

FeminineSingularDualPlural
Nominativepurastāddhomabhājā purastāddhomabhāje purastāddhomabhājāḥ
Vocativepurastāddhomabhāje purastāddhomabhāje purastāddhomabhājāḥ
Accusativepurastāddhomabhājām purastāddhomabhāje purastāddhomabhājāḥ
Instrumentalpurastāddhomabhājayā purastāddhomabhājābhyām purastāddhomabhājābhiḥ
Dativepurastāddhomabhājāyai purastāddhomabhājābhyām purastāddhomabhājābhyaḥ
Ablativepurastāddhomabhājāyāḥ purastāddhomabhājābhyām purastāddhomabhājābhyaḥ
Genitivepurastāddhomabhājāyāḥ purastāddhomabhājayoḥ purastāddhomabhājānām
Locativepurastāddhomabhājāyām purastāddhomabhājayoḥ purastāddhomabhājāsu

Adverb -purastāddhomabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria