Declension table of ?purastāddaṇḍa

Deva

NeuterSingularDualPlural
Nominativepurastāddaṇḍam purastāddaṇḍe purastāddaṇḍāni
Vocativepurastāddaṇḍa purastāddaṇḍe purastāddaṇḍāni
Accusativepurastāddaṇḍam purastāddaṇḍe purastāddaṇḍāni
Instrumentalpurastāddaṇḍena purastāddaṇḍābhyām purastāddaṇḍaiḥ
Dativepurastāddaṇḍāya purastāddaṇḍābhyām purastāddaṇḍebhyaḥ
Ablativepurastāddaṇḍāt purastāddaṇḍābhyām purastāddaṇḍebhyaḥ
Genitivepurastāddaṇḍasya purastāddaṇḍayoḥ purastāddaṇḍānām
Locativepurastāddaṇḍe purastāddaṇḍayoḥ purastāddaṇḍeṣu

Compound purastāddaṇḍa -

Adverb -purastāddaṇḍam -purastāddaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria