Declension table of ?purastāddaṇḍa

Deva

MasculineSingularDualPlural
Nominativepurastāddaṇḍaḥ purastāddaṇḍau purastāddaṇḍāḥ
Vocativepurastāddaṇḍa purastāddaṇḍau purastāddaṇḍāḥ
Accusativepurastāddaṇḍam purastāddaṇḍau purastāddaṇḍān
Instrumentalpurastāddaṇḍena purastāddaṇḍābhyām purastāddaṇḍaiḥ purastāddaṇḍebhiḥ
Dativepurastāddaṇḍāya purastāddaṇḍābhyām purastāddaṇḍebhyaḥ
Ablativepurastāddaṇḍāt purastāddaṇḍābhyām purastāddaṇḍebhyaḥ
Genitivepurastāddaṇḍasya purastāddaṇḍayoḥ purastāddaṇḍānām
Locativepurastāddaṇḍe purastāddaṇḍayoḥ purastāddaṇḍeṣu

Compound purastāddaṇḍa -

Adverb -purastāddaṇḍam -purastāddaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria