Declension table of ?purastādbhāgā

Deva

FeminineSingularDualPlural
Nominativepurastādbhāgā purastādbhāge purastādbhāgāḥ
Vocativepurastādbhāge purastādbhāge purastādbhāgāḥ
Accusativepurastādbhāgām purastādbhāge purastādbhāgāḥ
Instrumentalpurastādbhāgayā purastādbhāgābhyām purastādbhāgābhiḥ
Dativepurastādbhāgāyai purastādbhāgābhyām purastādbhāgābhyaḥ
Ablativepurastādbhāgāyāḥ purastādbhāgābhyām purastādbhāgābhyaḥ
Genitivepurastādbhāgāyāḥ purastādbhāgayoḥ purastādbhāgānām
Locativepurastādbhāgāyām purastādbhāgayoḥ purastādbhāgāsu

Adverb -purastādbhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria