Declension table of ?purastādbṛhatī

Deva

FeminineSingularDualPlural
Nominativepurastādbṛhatī purastādbṛhatyau purastādbṛhatyaḥ
Vocativepurastādbṛhati purastādbṛhatyau purastādbṛhatyaḥ
Accusativepurastādbṛhatīm purastādbṛhatyau purastādbṛhatīḥ
Instrumentalpurastādbṛhatyā purastādbṛhatībhyām purastādbṛhatībhiḥ
Dativepurastādbṛhatyai purastādbṛhatībhyām purastādbṛhatībhyaḥ
Ablativepurastādbṛhatyāḥ purastādbṛhatībhyām purastādbṛhatībhyaḥ
Genitivepurastādbṛhatyāḥ purastādbṛhatyoḥ purastādbṛhatīnām
Locativepurastādbṛhatyām purastādbṛhatyoḥ purastādbṛhatīṣu

Compound purastādbṛhati - purastādbṛhatī -

Adverb -purastādbṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria