Declension table of ?purastādagniṣṭoma

Deva

NeuterSingularDualPlural
Nominativepurastādagniṣṭomam purastādagniṣṭome purastādagniṣṭomāni
Vocativepurastādagniṣṭoma purastādagniṣṭome purastādagniṣṭomāni
Accusativepurastādagniṣṭomam purastādagniṣṭome purastādagniṣṭomāni
Instrumentalpurastādagniṣṭomena purastādagniṣṭomābhyām purastādagniṣṭomaiḥ
Dativepurastādagniṣṭomāya purastādagniṣṭomābhyām purastādagniṣṭomebhyaḥ
Ablativepurastādagniṣṭomāt purastādagniṣṭomābhyām purastādagniṣṭomebhyaḥ
Genitivepurastādagniṣṭomasya purastādagniṣṭomayoḥ purastādagniṣṭomānām
Locativepurastādagniṣṭome purastādagniṣṭomayoḥ purastādagniṣṭomeṣu

Compound purastādagniṣṭoma -

Adverb -purastādagniṣṭomam -purastādagniṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria