Declension table of ?puraskṛtamadhyamakramā

Deva

FeminineSingularDualPlural
Nominativepuraskṛtamadhyamakramā puraskṛtamadhyamakrame puraskṛtamadhyamakramāḥ
Vocativepuraskṛtamadhyamakrame puraskṛtamadhyamakrame puraskṛtamadhyamakramāḥ
Accusativepuraskṛtamadhyamakramām puraskṛtamadhyamakrame puraskṛtamadhyamakramāḥ
Instrumentalpuraskṛtamadhyamakramayā puraskṛtamadhyamakramābhyām puraskṛtamadhyamakramābhiḥ
Dativepuraskṛtamadhyamakramāyai puraskṛtamadhyamakramābhyām puraskṛtamadhyamakramābhyaḥ
Ablativepuraskṛtamadhyamakramāyāḥ puraskṛtamadhyamakramābhyām puraskṛtamadhyamakramābhyaḥ
Genitivepuraskṛtamadhyamakramāyāḥ puraskṛtamadhyamakramayoḥ puraskṛtamadhyamakramāṇām
Locativepuraskṛtamadhyamakramāyām puraskṛtamadhyamakramayoḥ puraskṛtamadhyamakramāsu

Adverb -puraskṛtamadhyamakramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria