Declension table of puraskṛta

Deva

MasculineSingularDualPlural
Nominativepuraskṛtaḥ puraskṛtau puraskṛtāḥ
Vocativepuraskṛta puraskṛtau puraskṛtāḥ
Accusativepuraskṛtam puraskṛtau puraskṛtān
Instrumentalpuraskṛtena puraskṛtābhyām puraskṛtaiḥ puraskṛtebhiḥ
Dativepuraskṛtāya puraskṛtābhyām puraskṛtebhyaḥ
Ablativepuraskṛtāt puraskṛtābhyām puraskṛtebhyaḥ
Genitivepuraskṛtasya puraskṛtayoḥ puraskṛtānām
Locativepuraskṛte puraskṛtayoḥ puraskṛteṣu

Compound puraskṛta -

Adverb -puraskṛtam -puraskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria