Declension table of ?purarakṣin

Deva

MasculineSingularDualPlural
Nominativepurarakṣī purarakṣiṇau purarakṣiṇaḥ
Vocativepurarakṣin purarakṣiṇau purarakṣiṇaḥ
Accusativepurarakṣiṇam purarakṣiṇau purarakṣiṇaḥ
Instrumentalpurarakṣiṇā purarakṣibhyām purarakṣibhiḥ
Dativepurarakṣiṇe purarakṣibhyām purarakṣibhyaḥ
Ablativepurarakṣiṇaḥ purarakṣibhyām purarakṣibhyaḥ
Genitivepurarakṣiṇaḥ purarakṣiṇoḥ purarakṣiṇām
Locativepurarakṣiṇi purarakṣiṇoḥ purarakṣiṣu

Compound purarakṣi -

Adverb -purarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria