Declension table of ?puramārga

Deva

MasculineSingularDualPlural
Nominativepuramārgaḥ puramārgau puramārgāḥ
Vocativepuramārga puramārgau puramārgāḥ
Accusativepuramārgam puramārgau puramārgān
Instrumentalpuramārgeṇa puramārgābhyām puramārgaiḥ puramārgebhiḥ
Dativepuramārgāya puramārgābhyām puramārgebhyaḥ
Ablativepuramārgāt puramārgābhyām puramārgebhyaḥ
Genitivepuramārgasya puramārgayoḥ puramārgāṇām
Locativepuramārge puramārgayoḥ puramārgeṣu

Compound puramārga -

Adverb -puramārgam -puramārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria