Declension table of ?purāvṛttasahā

Deva

FeminineSingularDualPlural
Nominativepurāvṛttasahā purāvṛttasahe purāvṛttasahāḥ
Vocativepurāvṛttasahe purāvṛttasahe purāvṛttasahāḥ
Accusativepurāvṛttasahām purāvṛttasahe purāvṛttasahāḥ
Instrumentalpurāvṛttasahayā purāvṛttasahābhyām purāvṛttasahābhiḥ
Dativepurāvṛttasahāyai purāvṛttasahābhyām purāvṛttasahābhyaḥ
Ablativepurāvṛttasahāyāḥ purāvṛttasahābhyām purāvṛttasahābhyaḥ
Genitivepurāvṛttasahāyāḥ purāvṛttasahayoḥ purāvṛttasahānām
Locativepurāvṛttasahāyām purāvṛttasahayoḥ purāvṛttasahāsu

Adverb -purāvṛttasaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria